Original

शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः ।विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥ ९ ॥

Segmented

शीर्षम् तस्य भवत् वीरः सात्यकिः सत्य-विक्रमः विधुन्वन् गाण्डिवम् पार्थो ग्रीवायाम् अभवत् तदा

Analysis

Word Lemma Parse
शीर्षम् शीर्ष pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i