Original

अशोभत मुखे तस्य भीमसेनो महाबलः ।नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥ ८ ॥

Segmented

अशोभत मुखे तस्य भीमसेनो महा-बलः नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नः च पार्षतः

Analysis

Word Lemma Parse
अशोभत शुभ् pos=v,p=3,n=s,l=lan
मुखे मुख pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
नेत्रे नेत्र pos=n,g=n,c=7,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s