Original

तान्दृष्ट्वा प्रोद्यतान्संख्ये पाण्डवाश्च यशस्विनः ।श्येनेन व्यूहराजेन तेनाजय्येन संयुगे ॥ ७ ॥

Segmented

तान् दृष्ट्वा प्रोद्यतान् संख्ये पाण्डवाः च यशस्विनः श्येनेन व्यूह-राजेन तेन अजय्येन संयुगे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
प्रोद्यतान् प्रोद्यम् pos=va,g=m,c=2,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
श्येनेन श्येन pos=n,g=m,c=3,n=s
व्यूह व्यूह pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
अजय्येन अजय्य pos=a,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s