Original

स निर्ययौ रथानीकं पिता देवव्रतस्तव ।महता रथवंशेन संवृतो रथिनां वरः ॥ ५ ॥

Segmented

स निर्ययौ रथ-अनीकम् पिता देवव्रतः ते महता रथ-वंशेन संवृतो रथिनाम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s