Original

अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः ।तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥ ४ ॥

Segmented

अरक्षत् मकर-व्यूहम् भीष्मो राजन् समन्ततः तथा एव पाण्डवा राजन्न् अरक्षन् व्यूहम् आत्मनः

Analysis

Word Lemma Parse
अरक्षत् रक्ष् pos=v,p=3,n=s,l=lan
मकर मकर pos=n,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s