Original

तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम् ।भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥ ३२ ॥

Segmented

तथा एव पाण्डवा राजन् पुरस्कृत्य धनंजयम् भीष्मम् एव अभ्यवर्तन्त जये कृत्वा दृढाम् मतिम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुरस्कृत्य पुरस्कृ pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
जये जय pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
दृढाम् दृढ pos=a,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s