Original

पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव ।व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः ॥ ३ ॥

Segmented

पाण्डवा धार्तराष्ट्राः च राजन् दुर्मन्त्रिते तव व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
व्यूहौ व्यूह pos=n,g=m,c=2,n=d
pos=i
व्यूह्य व्यूह् pos=vi
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
सम्प्रयुद्धाः सम्प्रयुध् pos=va,g=m,c=1,n=p,f=part
प्रहारिणः प्रहारिन् pos=n,g=m,c=1,n=p