Original

ततो द्रोणो महाराज अभ्यद्रवत तं रणे ।रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः ॥ २९ ॥

Segmented

ततो द्रोणो महा-राज अभ्यद्रवत तम् रणे रक्षन् ततस् भीष्मम् तव पुत्रेण चोदितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part