Original

शिखण्डिनं समासाद्य भरतानां पितामहः ।अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन् ॥ २८ ॥

Segmented

शिखण्डिनम् समासाद्य भरतानाम् पितामहः अवर्जयत संग्रामे स्त्री-त्वम् तस्य अनुसंस्मृ

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
अवर्जयत वर्जय् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनुसंस्मृ अनुसंस्मृ pos=va,g=m,c=1,n=s,f=part