Original

प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् ।अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥ २७ ॥

Segmented

प्रगृह्य बलवद् वीरो धनुः जलद-निस्वनम् अभ्यवर्षत् शरैः तूर्णम् छादयानो दिवाकरम्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
जलद जलद pos=n,comp=y
निस्वनम् निस्वन pos=n,g=n,c=2,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
छादयानो छादय् pos=va,g=m,c=1,n=s,f=part
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s