Original

तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष ।विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् ॥ २५ ॥

Segmented

तत्र अभिमन्युः संक्रुद्धो द्रौपदेयाः च मारिष विव्यधुः निशितैः बाणैः सर्वान् तान् उद्यत-आयुधान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधान् आयुध pos=n,g=m,c=2,n=p