Original

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष ।भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः ॥ २४ ॥

Segmented

ततो द्रोणः च भीष्मः च तथा शल्यः च मारिष भीमसेनम् रणे क्रुद्धाः छादयांचक्रिरे शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
छादयांचक्रिरे छादय् pos=v,p=3,n=p,l=lit
शरैः शर pos=n,g=m,c=3,n=p