Original

भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत ।संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥ २३ ॥

Segmented

भीमसेनः ततस् क्रुद्धो भारद्वाजम् अविध्यत संरक्षन् सात्यकिम् राजन् द्रोणात् शस्त्रभृताम् वरात्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
संरक्षन् संरक्ष् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरात् वर pos=a,g=m,c=5,n=s