Original

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् ।अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥ २२ ॥

Segmented

शैनेयम् तु रणे क्रुद्धो भारद्वाजः प्रतापवान् अविध्यत् निशितैः बाणैः जत्रु-देशे हसन्न् इव

Analysis

Word Lemma Parse
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i