Original

सात्यकिस्तु तदा द्रोणं वारयामास भारत ।ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥ २१ ॥

Segmented

सात्यकिः तु तदा द्रोणम् वारयामास भारत ततः प्रववृते युद्धम् तुमुलम् लोम-हर्षणम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
तदा तदा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s