Original

एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष ।अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥ २० ॥

Segmented

एवम् उक्तवान् ततस् द्रोणः ते पुत्रेण मारिष अभिनत् पाण्डव-अनीकम् प्रेक्षमाणस्य सात्यकेः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
अभिनत् भिद् pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
प्रेक्षमाणस्य प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s