Original

अभ्यधावंश्च संक्रुद्धाः परस्परजिगीषवः ।ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥ २ ॥

Segmented

अभ्यधावन् च संक्रुद्धाः परस्पर-जिगीषवः ते सर्वे सहिता युद्धे समालोक्य परस्परम्

Analysis

Word Lemma Parse
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
परस्पर परस्पर pos=n,comp=y
जिगीषवः जिगीषु pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
समालोक्य समालोकय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s