Original

देवानपि रणे जेतुं प्रार्थयामो न संशयः ।किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥ १९ ॥

Segmented

देवान् अपि रणे जेतुम् प्रार्थयामो न संशयः किमु पाण्डु-सुतान् युद्धे हीन-वीर्य-पराक्रमान्

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
प्रार्थयामो प्रार्थय् pos=v,p=1,n=p,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
किमु किमु pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
हीन हा pos=va,comp=y,f=part
वीर्य वीर्य pos=n,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p