Original

आचार्य सततं त्वं हि हितकामो ममानघ ।वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ॥ १८ ॥

Segmented

आचार्य सततम् त्वम् हि हित-कामः मे अनघ वयम् हि त्वाम् समाश्रित्य भीष्मम् च एव पितामहम्

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
हित हित pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
समाश्रित्य समाश्रि pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s