Original

ततो दुर्योधनो राजा भारद्वाजमभाषत ।पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ।भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ॥ १७ ॥

Segmented

ततो दुर्योधनो राजा भारद्वाजम् अभाषत पूर्वम् दृष्ट्वा वधम् घोरम् बलस्य बलिनाम् वरः भ्रातॄणाम् च वधम् युद्धे स्मरमाणो महा-रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
पूर्वम् पूर्वम् pos=i
दृष्ट्वा दृश् pos=vi
वधम् वध pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
बलस्य बल pos=n,g=n,c=6,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
वधम् वध pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
स्मरमाणो स्मृ pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s