Original

परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे ।स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः ॥ १६ ॥

Segmented

परिसंवार्य च अस्त्राणि भीष्म-मुक्तानि संयुगे स्वेन अनीकेन हृष्टेन युद्धाय समवस्थितः

Analysis

Word Lemma Parse
परिसंवार्य परिसंवारय् pos=vi
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भीष्म भीष्म pos=n,comp=y
मुक्तानि मुच् pos=va,g=n,c=2,n=p,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
हृष्टेन हृष् pos=va,g=n,c=3,n=s,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवस्थितः समवस्था pos=va,g=m,c=1,n=s,f=part