Original

संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः ।भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ १५ ॥

Segmented

संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः भीष्मम् शर-सहस्रेण विव्याध रण-मूर्ध्नि

Analysis

Word Lemma Parse
संमुह्यति सम्मुह् pos=va,g=n,c=7,n=s,f=part
तदा तदा pos=i
सैन्ये सैन्य pos=n,g=n,c=7,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s