Original

ततो भीष्मो महास्त्राणि पातयामास भारत ।मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥ १४ ॥

Segmented

ततो भीष्मो महा-अस्त्राणि पातयामास भारत मोहयन् पाण्डु-पुत्राणाम् व्यूढम् सैन्यम् महा-आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
व्यूढम् व्यूह् pos=va,g=n,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s