Original

दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः ।पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥ ११ ॥

Segmented

दक्षिणः च भवत् पक्षः कैकेयो अक्षौहिणी-पतिः पृष्ठतो द्रौपदेयाः च सौभद्रः च अपि वीर्यवान्

Analysis

Word Lemma Parse
दक्षिणः दक्षिण pos=a,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
पक्षः पक्ष pos=n,g=m,c=1,n=s
कैकेयो कैकेय pos=n,g=m,c=1,n=s
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s