Original

अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा ।महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥ १० ॥

Segmented

अक्षौहिण्या समग्रा या वाम-पक्षः ऽभवत् तदा महात्मा द्रुपदः श्रीमान् सह पुत्रेण संयुगे

Analysis

Word Lemma Parse
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
समग्रा समग्र pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
वाम वाम pos=a,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s