Original

संजय उवाच ।व्युषितायां च शर्वर्यामुदिते च दिवाकरे ।उभे सेने महाराज युद्धायैव समीयतुः ॥ १ ॥

Segmented

संजय उवाच व्युषितायाम् च शर्वर्याम् उदिते च दिवाकरे उभे सेने महा-राज युद्धाय एव समीयतुः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्युषितायाम् विवस् pos=va,g=f,c=7,n=s,f=part
pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
उदिते उदि pos=va,g=m,c=7,n=s,f=part
pos=i
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
उभे उभ् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
समीयतुः समि pos=v,p=3,n=d,l=lit