Original

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥ ९ ॥

Segmented

राजर्षीणाम् उदाराणाम् आहवेषु अनिवर्तिन् सर्व-धर्म-प्रधानानाम् त्वम् गतिः मधुसूदन

Analysis

Word Lemma Parse
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
उदाराणाम् उदार pos=a,g=m,c=6,n=p
आहवेषु आहव pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
प्रधानानाम् प्रधान pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s