Original

एवं त्वामभिजानन्ति तपसा भाविता नराः ।आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः ॥ ८ ॥

Segmented

एवम् त्वाम् अभिजानन्ति तपसा भाविता नराः आत्म-दर्शन-तृप्तानाम् ऋषीणाम् च अपि सत्तमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
भाविता भावय् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
आत्म आत्मन् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
तृप्तानाम् तृप् pos=va,g=m,c=6,n=p,f=part
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
सत्तमः सत्तम pos=a,g=m,c=1,n=s