Original

शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता ।जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥ ७ ॥

Segmented

शिरसा ते दिवम् व्याप्तम् बाहुभ्याम् पृथिवी धृता जठरम् ते त्रयो लोकाः पुरुषो ऽसि सनातनः

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
दिवम् दिव pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
जठरम् जठर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
सनातनः सनातन pos=a,g=m,c=1,n=s