Original

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।देवा वाक्संभवाश्चेति देवलस्त्वसितोऽब्रवीत् ॥ ६ ॥

Segmented

अव्यक्तम् ते शरीर-उत्थम् व्यक्तम् ते मनसि स्थितम् देवा वाच्-संभवाः च इति देवलः तु असितः ऽब्रवीत्

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शरीर शरीर pos=n,comp=y
उत्थम् उत्थ pos=a,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
देवा देव pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
संभवाः सम्भव pos=n,g=m,c=1,n=p
pos=i
इति इति pos=i
देवलः देवल pos=n,g=m,c=1,n=s
तु तु pos=i
असितः असित pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan