Original

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा ।देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ ४ ॥

Segmented

वासुदेवो वसूनाम् त्वम् शक्रम् स्थापयिता तथा देवदेवो ऽसि देवानाम् इति द्वैपायनो ऽब्रवीत्

Analysis

Word Lemma Parse
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
स्थापयिता स्थापयितृ pos=a,g=m,c=1,n=s
तथा तथा pos=i
देवदेवो देवदेव pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
देवानाम् देव pos=n,g=m,c=6,n=p
इति इति pos=i
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan