Original

यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि ।देवानामपि देवं च त्वामाह भगवान्भृगुः ।पुराणे भैरवं रूपं विष्णो भूतपतेति वै ॥ ३ ॥

Segmented

यज्ञानाम् च एव यज्ञम् त्वाम् तपः च तपसाम् अपि देवानाम् अपि देवम् च त्वाम् आह भगवान् भृगुः पुराणे भैरवम् रूपम् विष्णो भूतपतेति

Analysis

Word Lemma Parse
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
तपसाम् तपस् pos=n,g=n,c=6,n=p
अपि अपि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
देवम् देव pos=n,g=m,c=2,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
पुराणे पुराण pos=n,g=n,c=7,n=s
भैरवम् भैरव pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
विष्णो विष्णु pos=n,g=m,c=8,n=s
भूतपतेति वै pos=i