Original

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ।भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ॥ २ ॥

Segmented

साध्यानाम् अपि देवानाम् देव-देव-ईश्वरः प्रभुः लोक-भावन-भाव-ज्ञः इति त्वाम् नारदो ऽब्रवीत् भूतम् भव्यम् भविष्यम् च मार्कण्डेयो ऽभ्युवाच ह

Analysis

Word Lemma Parse
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
अपि अपि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
देव देव pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
भावन भावन pos=a,comp=y
भाव भाव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
इति इति pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भूतम् भू pos=va,g=n,c=2,n=s,f=part
भव्यम् भू pos=va,g=n,c=2,n=s,f=krtya
भविष्यम् भविष्य pos=a,g=n,c=2,n=s
pos=i
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit
pos=i