Original

राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने ।शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ ॥ १८ ॥

Segmented

राजा अपि शिबिरम् प्रायात् प्रणिपत्य महात्मने शिश्ये च शयने शुभ्रे ताम् रात्रिम् भरत-ऋषभ

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
प्रणिपत्य प्रणिपत् pos=vi
महात्मने महात्मन् pos=a,g=m,c=4,n=s
शिश्ये शी pos=v,p=3,n=s,l=lit
pos=i
शयने शयन pos=n,g=n,c=7,n=s
शुभ्रे शुभ्र pos=a,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s