Original

एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते ।व्यसर्जयच्च राजानं शयनं च विवेश ह ॥ १७ ॥

Segmented

एवम् उक्त्वा तव पिता तूष्णीम् आसीद् विशाम् पते व्यसर्जयत् च राजानम् शयनम् च विवेश ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i