Original

प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥ १५ ॥

Segmented

प्रीतिमान् हि दृढम् कृष्णः पाण्डवेषु यशस्विषु तस्माद् ब्रवीमि राज-इन्द्र शमो भवतु पाण्डवैः

Analysis

Word Lemma Parse
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
हि हि pos=i
दृढम् दृढम् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
यशस्विषु यशस्विन् pos=a,g=m,c=7,n=p
तस्माद् तस्मात् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शमो शम pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p