Original

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् ॥ १४ ॥

Segmented

अवध्यौ च यथा वीरौ संयुगेषु अपराजिता यथा च पाण्डवा राजन्न् अगम्या युधि कस्यचित्

Analysis

Word Lemma Parse
अवध्यौ अवध्य pos=a,g=m,c=1,n=d
pos=i
यथा यथा pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अपराजिता अपराजित pos=a,g=m,c=1,n=d
यथा यथा pos=i
pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अगम्या अगम्य pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s