Original

नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि ।यदर्थं नृषु संभूतौ नरनारायणावुभौ ॥ १३ ॥

Segmented

नरस्य च यथातत्त्वम् यत् माम् त्वम् परिपृच्छसि यद्-अर्थम् नृषु सम्भूतौ नर-नारायणौ उभौ

Analysis

Word Lemma Parse
नरस्य नर pos=n,g=m,c=6,n=s
pos=i
यथातत्त्वम् यथातत्त्वम् pos=i
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नृषु नृ pos=n,g=m,c=7,n=p
सम्भूतौ सम्भू pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d