Original

तमब्रवीन्महाराज भीष्मः शांतनवः पुनः ।माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः ॥ १२ ॥

Segmented

तम् अब्रवीत् महा-राज भीष्मः शांतनवः पुनः माहात्म्यम् ते श्रुतम् राजन् केशवस्य महात्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s