Original

संजय उवाच ।पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव ।केशवं बहु मेने स पाण्डवांश्च महारथान् ॥ ११ ॥

Segmented

संजय उवाच पुण्यम् श्रुत्वा एतत् आख्यानम् महा-राज सुतः ते केशवम् बहु मेने स पाण्डवान् च महा-रथान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p