Original

एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः ।केशवस्य यथातत्त्वं सुप्रीतो भव केशवे ॥ १० ॥

Segmented

एष ते विस्तरः तात संक्षेपः च प्रकीर्तितः केशवस्य यथातत्त्वम् सु प्रीतः भव केशवे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विस्तरः विस्तर pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
संक्षेपः संक्षेप pos=n,g=m,c=1,n=s
pos=i
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
केशवस्य केशव pos=n,g=m,c=6,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
केशवे केशव pos=n,g=m,c=7,n=s