Original

भीष्म उवाच ।शृणु चेदं महाराज ब्रह्मभूतस्तवं मम ।ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥ १ ॥

Segmented

भीष्म उवाच शृणु च इदम् महा-राज ब्रह्म-भूत-स्तवम् मम ब्रह्मर्षि च देवैः च यः पुरा कथितो भुवि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूत भू pos=va,comp=y,f=part
स्तवम् स्तव pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,g=m,c=3,n=p
pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s