Original

यत्तत्परं भविष्यं च भवितव्यं च यत्परम् ।भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥ ६ ॥

Segmented

यत् तत् परम् भविष्यम् च भवितव्यम् च यत् परम् भूतात्मा यः प्रभुः च एव ब्रह्म यत् च परम् पदम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
भविष्यम् भविष्य pos=a,g=n,c=1,n=s
pos=i
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
pos=i
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
परम् पर pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s