Original

स एष सर्वासुरमर्त्यलोकं समुद्रकक्ष्यान्तरिताः पुरीश्च ।युगे युगे मानुषं चैव वासं पुनः पुनः सृजते वासुदेवः ॥ ४० ॥

Segmented

स एष सर्व-असुर-मर्त्य-लोकम् समुद्र-कक्ष्या-अन्तरिताः पुरी च युगे युगे मानुषम् च एव वासम् पुनः पुनः सृजते वासुदेवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
असुर असुर pos=n,comp=y
मर्त्य मर्त्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
समुद्र समुद्र pos=n,comp=y
कक्ष्या कक्ष्या pos=n,comp=y
अन्तरिताः अन्तरि pos=va,g=m,c=1,n=p,f=part
पुरी पुरी pos=n,g=f,c=2,n=p
pos=i
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
मानुषम् मानुष pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
वासम् वास pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s