Original

को न्वयं यो भगवता प्रणम्य विनयाद्विभो ।वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥ ४ ॥

Segmented

को नु अयम् यो भगवता प्रणम्य विनयाद् विभो वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुम् इच्छाम तम् वयम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भगवता भगवत् pos=a,g=m,c=3,n=s
प्रणम्य प्रणम् pos=vi
विनयाद् विनय pos=n,g=m,c=5,n=s
विभो विभु pos=a,g=m,c=8,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
स्तुतो स्तु pos=va,g=m,c=1,n=s,f=part
वरिष्ठाभिः वरिष्ठ pos=a,g=f,c=3,n=p
श्रोतुम् श्रु pos=vi
इच्छाम इष् pos=v,p=1,n=p,l=lot
तम् तद् pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p