Original

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।सात्वतं विधिमास्थाय गीतः संकर्षणेन यः ॥ ३९ ॥

Segmented

द्वापरस्य युगस्य अन्ते आदौ कलि-युगस्य च सात्वतम् विधिम् आस्थाय गीतः संकर्षणेन यः

Analysis

Word Lemma Parse
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
युगस्य युग pos=n,g=n,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
आदौ आदि pos=n,g=m,c=7,n=s
कलि कलि pos=n,comp=y
युगस्य युग pos=n,g=n,c=6,n=s
pos=i
सात्वतम् सात्वत pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
गीतः गा pos=va,g=m,c=1,n=s,f=part
संकर्षणेन संकर्षण pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s