Original

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥ ३८ ॥

Segmented

ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैः च कृत-लक्षणैः सेव्यते ऽभ्यर्च्यते च एव नित्य-युक्तैः स्व-कर्मभिः

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
वैश्यैः वैश्य pos=n,g=m,c=3,n=p
शूद्रैः शूद्र pos=n,g=m,c=3,n=p
pos=i
कृत कृ pos=va,comp=y,f=part
लक्षणैः लक्षण pos=n,g=m,c=3,n=p
सेव्यते सेव् pos=v,p=3,n=s,l=lat
ऽभ्यर्च्यते अभ्यर्चय् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
नित्य नित्य pos=a,comp=y
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p