Original

स एष शाश्वतो देवः सर्वगुह्यमयः शिवः ।वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥ ३७ ॥

Segmented

स एष शाश्वतो देवः सर्व-गुह्य-मयः शिवः वासुदेव इति ज्ञेयो यत् माम् पृच्छसि भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गुह्य गुह्य pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s