Original

श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः ।बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥ ३६ ॥

Segmented

श्रेयः-युक्ताम् सदा बुद्धिम् पाण्डवानाम् दधाति यः बलम् च एव रणे नित्यम् भयेभ्यः च एव रक्षति

Analysis

Word Lemma Parse
श्रेयः श्रेयस् pos=n,comp=y
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
सदा सदा pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
दधाति धा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
रणे रण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
भयेभ्यः भय pos=n,g=n,c=5,n=p
pos=i
एव एव pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat