Original

तस्य माहात्म्ययोगेन योगेनात्मन एव च ।धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥ ३५ ॥

Segmented

तस्य माहात्म्य-योगेन योगेन आत्मनः एव च धृताः पाण्डु-सुताः राजञ् जयः च एषाम् भविष्यति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माहात्म्य माहात्म्य pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
योगेन योग pos=n,g=m,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
धृताः धृ pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt